A 416-20 Nāmamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/20
Title: Nāmamālā
Dimensions: 24.5 x 11.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2997
Remarks: subject uncertain;


Reel No. A 416-20 Inventory No. 45545

Title Nāmamālā

Subject Jyotiṣa

Language Sanskrit

Text Features nakṣatrataḥ nāmarāśi tahā grahāṇāṃ uccanīcamūlatrikoṇādi kathana

Manuscript Details

Script Devanāgari

Material paper

State incomplete

Size 24.5 x 11.8 cm

Folios 8

Lines per Folio 8–10

Foliation figures on the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2997

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ | |

gaṇitasya nāmamālāṃ vakṣe (!) guruprasādataḥ |

bālānāsuṣa(!)bo[[dhāya]] haridatte dvi(2)jāgraṇī || 1 ||(!)

aśvinīdasrabhaṃ dasraṃ nāsatyaṃ turagaṃ hayaṃ |

bharaṇī yamabhaṃ yāmyaṃ proktamataṃ) kamāṃtakaṃ (3)||(!)

kṛttikāgni bhamā[[ne]]yāṃ kṛśānur havyavāhanaṃ ||

analaṃ dahanrkṣaṃ ca vahnibhaṃ ca hutāśanaṃ |

druhiṇaṃ (4) rohinī brāmhmyaṃ prājāpatyaṃ ca dhānṛbhaṃ || 

mṛgaśīrṣaṃ mṛgaśiraḥ saumyāṃ mṛgaś ca somabham || (fol. 1v1–4)

End

trikoṇasaṃjñāṃ saumyasya tataḥ svagṛha sucyate

cāpe trikoṇa paṃcāśā svakṣetra paramaṃ guroḥ || 22 

(10) ke ce strikoṇaṃ tithyaṃ śās tulāyā tvālayaṃ tataḥ |

nakhāṃ śāśvatrikoṇāṅko ṇoktaṃ tataḥ svabhaśani ghaṭe (!) ||(fol. 7v9–10)

Colophon

iti tri[[mūla]]triko[[ṇa]]svagṛhasaṃjñā ||

śubham astu | || iti śrībha (!) nāmamālā saṃpūrṇaṃ samāptaṃ || || ❁ || śriḥ || || (fol. 8r1)

Microfilm Details

Reel No. A 416/20

Date of Filming 30-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-05-2005

Bibliography